A 907-12 Tarkacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 907/12
Title: Tarkacandrikā
Dimensions: 26.3 x 11.2 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4183
Remarks:


Reel No. A 907-12 Inventory No. 77099

Title Tarkacandrikā

Author Mauni Śrīkṛṣṇa Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.3 x 11.2 cm

Folios 46

Lines per Folio 12

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/4183

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmaddrāmapadadvaṃdvam ādhāya hṛdayāṃbuje

mauniśrīkṛṣṇabhaṭṭena tanyate tarkacandrikā || 1 ||

a i u ṇ | atra (2) saṃhitāyā avivakṣaṇāt pragṛhyatvena prakṛtibhāvād vā saṃdhir na bhavati || svarasaṃdhis tu na bhavati varṇopadeśakāle ʼjādisaṃjñā(3)nām aniṣpādād iti kaiyaṭaḥ | navīnās tu tac ciṃtyaṃ varṇopadeśe itsaṃjñāyāṃ pratyāhāre ca niṣpanne pravartamānānām api yaṇā(4)dīnāṃ sudhyupāsya ityādau taṭastha ivoddeśyatāvachedakākrāṃte (!) varṇopadeśādāvapi pavṛtter durvāratvāt anyathā tulyāsyetyādau sa(5)varṇadīrgho na syād ity āhuḥ | (fol. 1v1–5)

End

tatra hi kaṃṭha ityādi vyāvṛty arthaṃ svaritaguṇoccāraṇena sārthakyāt yatra sthānini na prayojanaṃ (12) yathaurdeśe (!) ṭhañity atra tatrādeśa eva vivakṣitatvaṃ yathesusuktāṃtāt ka ity atra evaṃ ca na kāpy anupapattiḥ kiṃ ca pratyaye ʼvi -/// (fol. 46v11–12)

Colophon

Microfilm Details

Reel No. A 907/12

Date of Filming 13-07-1984

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-10-2006

Bibliography