A 907-12 Tarkacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 907/12
Title: Tarkacandrikā
Dimensions: 26.3 x 11.2 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4183
Remarks:
Reel No. A 907-12 Inventory No. 77099
Title Tarkacandrikā
Author Mauni Śrīkṛṣṇa Bhaṭṭa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.3 x 11.2 cm
Folios 46
Lines per Folio 12
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/4183
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīmaddrāmapadadvaṃdvam ādhāya hṛdayāṃbuje
mauniśrīkṛṣṇabhaṭṭena tanyate tarkacandrikā || 1 ||
a i u ṇ | atra (2) saṃhitāyā avivakṣaṇāt pragṛhyatvena prakṛtibhāvād vā saṃdhir na bhavati || svarasaṃdhis tu na bhavati varṇopadeśakāle ʼjādisaṃjñā(3)nām aniṣpādād iti kaiyaṭaḥ | navīnās tu tac ciṃtyaṃ varṇopadeśe itsaṃjñāyāṃ pratyāhāre ca niṣpanne pravartamānānām api yaṇā(4)dīnāṃ sudhyupāsya ityādau taṭastha ivoddeśyatāvachedakākrāṃte (!) varṇopadeśādāvapi pavṛtter durvāratvāt anyathā tulyāsyetyādau sa(5)varṇadīrgho na syād ity āhuḥ | (fol. 1v1–5)
End
tatra hi kaṃṭha ityādi vyāvṛty arthaṃ svaritaguṇoccāraṇena sārthakyāt yatra sthānini na prayojanaṃ (12) yathaurdeśe (!) ṭhañity atra tatrādeśa eva vivakṣitatvaṃ yathesusuktāṃtāt ka ity atra evaṃ ca na kāpy anupapattiḥ kiṃ ca pratyaye ʼvi -/// (fol. 46v11–12)
Colophon
Microfilm Details
Reel No. A 907/12
Date of Filming 13-07-1984
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 17-10-2006
Bibliography